Powered by RND
PodcastsReligión y espiritualidadRajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Rajat Jain
Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers
Último episodio

Episodios disponibles

5 de 808
  • Utpaat Nashan Ganesh Stotra उत्पात नाशन गणेश स्तोत्र
    Utpaat Nashan Ganesh Stotra उत्पात नाशन गणेश स्तोत्र यक्षगन्धर्वविप्राणां गजाश्वरथपक्षिणाम् ।भूतभव्यभविष्यस्य बुद्धीन्द्रियगणस्य च ॥हर्षस्य शोकदुःखस्य सुखस्य ज्ञानमोहयोः ।अर्थस्य कार्यजातस्य लाभहान्योस्तथैव च ॥ स्वर्गपाताललोकानां पृथिव्या जलधेरपि । नक्षत्राणां ग्रहाणां च पिशाचानां च वीरुधाम् ॥वृक्षाणां सरितां पुंसां स्त्रीणां बालजनस्य च । उत्पत्तिस्थितिसंहारकारिणे ते नमो नमः ॥पशूनां पतये तुभ्यं तत्त्वज्ञानप्रदायिने । नमो विष्णुस्वरूपाय नमस्ते रुद्ररूपिणे ॥ नमस्ते ब्रह्मरूपाय नमोऽनन्तस्वरूपिणे । मोक्षहेतो नमस्तुभ्यं नमो विघ्नहराय ते ॥नमोऽभक्तविनाशाय नमो भक्तप्रियाय च । अधिदैवाधिभूतात्मंस्तापत्रयहराय ते ॥ सर्वोत्पातविघाताय नमो लीलास्वरूपिणे । सर्वान्तर्यामिणे तुभ्यं सर्वाध्यक्षाय ते नमः ॥ अदित्या जठरोत्पन्न विनायक नमोऽस्तु ते। परब्रह्मस्वरूपाय नमः कश्यपसूनवे ॥ अमेयमायान्वितविक्रमाय मायाविने मायिकमोहनाय ।अमेयमायाहरणाय माया- महाश्रयायास्तु नमो नमस्ते ॥ य इदं पठते स्तोत्रं त्रिसंध्योत्पातनाशनम् ।न भवन्ति महोत्पाता विघ्ना भूतभयानि च॥त्रिसंध्यं यः पठेत् स्तोत्रं सर्वान् कामानवाप्नुयात्। विनायकः सदा तस्य रक्षणं कुरुतेऽनघ ॥ इति श्रीगणेशपुराणे उत्पातनाशनगणेशस्तोत्रं सम्पूर्णम् ॥
    --------  
    4:12
  • Bhootnath Ashtakam भूतनाथ अष्टकम‌्
    Bhootnath Ashtakam भूतनाथ अष्टकम‌्शिव शिव शक्तिनाथं संहारं शं स्वरूपं     नव नव नित्यनृत्यं ताण्डवं तं तन्नादम्।घन घन घूर्णिमेघं घङ्घोरं घं निनादं     भज भज भस्मलेपं भजामि भूतनाथम्।।१।।कल कल कालरूपं कल्लोलं कं करालं     डम डम डमनादं डम्बुरुं डङ्कनादम्।सम सम शक्तग्रीवं सर्वभूतं सुरेशं      भज भज भस्मलेपं भजामि भूतनाथम्।।२।।रम रम रामभक्तं रमेशं रां रारावं      मम मम मुक्तहस्तं महेशं मं मधुरम्। बम बम ब्रह्मरूपं वामेशं बं विनाशं      भज भज भस्मलेपं भजामि भूतनाथम्।।३।।हर हर हरिप्रियं त्रितापं हं संहारं      खम खम क्षमाशीलं सपापं खं क्षमणम्।द्दग द्दग ध्यानमूर्त्तिं सगुणं धं धारणं      भज भज भस्मलेपं भजामि भूतनाथम्।।४।।पम पम पापनाशं प्रज्वलं पं प्रकाशं       गम गम गुह्यतत्त्वं गिरीशं गं गणानाम्।दम दम दानहस्तं धुन्दरं दं दारुणं       भज भज भस्मलेपं भजामि भूतनाथम्।।५।।गम गम गीतनाथं दूर्गमं गं गन्तव्यं      टम टम रुण्डमालं टङ्कारं टङ्कनादम्।भम भम भ्रं भ्रमरं भैरवं क्षेत्रपालं      भज भज भस्मलेपं भजामि भूतनाथम्।।६।।त्रिशूलधारी संहारकारी गिरिजानाथं ईश्वरं      पार्वतीपति त्वं मायापति शुभ्रवर्णं महेश्वरम्।कैलासनाथ सतिप्राणनाथ महाकालं कालेश्वरं      अर्धचन्द्रं शिरकिरीटं भूतनाथं शिवं भजे।।७।।नीलकण्ठाय सत्स्वरूपाय सदाशिवाय नमो नमः       यक्षरूपाय जटाधराय नागदेवाय नमो नमः।इन्द्रहाराय त्रिलोचनाय गङ्गाधराय नमो नमः       अर्धचन्द्रं शिरकिरीटं भूतनाथं शिवं भजे।।८।।तव कृपा कृष्णदासः भजति भूतनाथं      तव कृपा कृष्णदासः स्मरति भूतनाथम्।तव कृपा कृष्णदासः पश्यति भूतनाथं      तव कृपा कृष्णदासः पिबति भूतनाथम्।।९।।यः पठति निष्कामभावेन सः शिवलोकं सगच्छति। इति श्री कृष्णदासविरचितं भूतनाथ अष्टकम‌् सम्पूर्णम् ।।
    --------  
    6:09
  • Dash Lakshan Pooja दशलक्षण पूजा
    Dash Lakshan Pooja दशलक्षण पूजाउत्तम छिमा मारदव आरजव भाव है,सत्य शौच संयम तप त्याग उपाव हैं |आकिंचन ब्रह्मचर्य धरम दस सार हैं,चहुँगति दुखते काढि मुक्ति करतार हैं ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय ! अत्र अवतर अवतर संवौषट ! अत्र तिष्ठ तिष्ठ ठ: ठ: ! अत्र मम सन्निहितो भव भव वषट !हेमाचलकी धार,मुनि-चित सम शीतल सुरभि |भव-.आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय जन्म-जरा-मृत्यु-विनाशनाये जलं निर्वपामिति स्वाहा |चन्दन केसर गार, होय सुवास दसों दिशा |भव-आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय संसारताप-विनाशनाये चन्दनं निर्वपामिति स्वाहा |अमल अखंडित सार, तंदुल चन्द्र समान शुभ |भव-.आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय अक्षय-पद प्राप्ताये अक्षतं निर्वपामिति स्वाहा |फुल अनेक प्रकार, महके ऊरघ -लोकलों |भव-.आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय काम-बाण विध्वंसनाये पुष्पं निर्वपामिति स्वाहा |नेवज विविध निहार, उत्तम षट-रस संजुगत |भव-.आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय क्षुधा-रोग विनाशनाये नैवेद्यं निर्वपामिति स्वाहा |बाती कपूर सुधार, दीपक-जोती सुहावनी |भव-.आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय मोहान्धकार-विनाशनाये दीपं निर्वपामिति स्वाहा |अगर धुप विस्तार, फैले सर्व सुगन्धता |भव-.आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय अष्ट-कर्म-दह्नाये धूपं निर्वपामिति स्वाहा |फल की जाति अपार, घ्राण-नयन-मन-मोहने |भव-.आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय महामोक्ष-फल प्राप्ताये निर्वपामिति स्वाहा |आठो दरब संवार, धानत अधिक उछाहसौ |भव-.आताप निवार, दस-लच्छन पूजौं सदा ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय अनर्घ-पद-प्राप्तये अर्घं निर्वपामिति स्वाहा |जयमालादस लच्छन वंदो सदा, मनवांछित फलदाय |कहो आरती भारती, हम पर होहु सहाय ||उत्तम क्षिमा जहाँ मन होई, अंतर-बाहिर शत्रु न कोई |उत्तम मार्दव विनय प्रकाशे , नाना भेद ज्ञान सन भासे ||उत्तम आर्जव कपट मिटावे, दुरगति त्यागी सुगति उपजावे |उत्तम सत्य वचन मुख बोले, सो प्राणी संसार न डोले ||उत्तम शौच लोभ-परिहारी, संतोषी गुण-रतन भण्डारी |उत्तम संयम पाले ज्ञाता, नर-भव सकल करे ले साता ||उत्तम तप निर्वांछित पाले, सो नर करम-शत्रु को टाले |उत्तम त्याग करे जो कोई, भोगभूमि-सुर-शिवसुख होई ||उत्तम आकिंचन व्रत धारै, परम समाधी दसा विस्तारे |उत्तम ब्रह्मचर्य मन लावे, नर-सुर सहित मुकती-फल पावे ||ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय जयमाला पूर्णार्घम निर्वपामिति स्वाहा |दोहा:-करे करम की निरजरा, भव पिंजरा विनाश |अजर अमर पद को लहे, द्यानत सुख की राश ||||पुष्पांजलि क्षिपेत||
    --------  
    17:30
  • Trailokya Mangalam Naam Laxmi Stotram त्रैलोक्य मंगलं नाम लक्ष्मी स्तोत्रम्
    Trailokya Mangalam Naam Laxmi Stotram त्रैलोक्य मंगलं नाम लक्ष्मी स्तोत्रम् नमः कल्याणदे देवि नमोऽस्तु हरिवल्लभे । नमो भक्तप्रिये देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ १॥ नमो मायागृहीताङ्गि नमोऽस्तु हरिवल्लभे । सर्वेश्वरि नमस्तुभ्यं लक्ष्मीदेवि नमोऽस्तु ते ॥ २॥ महामाये विष्णुधर्मपत्नीरूपे हरिप्रिये । वाञ्छादात्रि सुरेशानि लक्ष्मीदेवि नमोऽस्तुते॥३॥ उद्यद्भानुसहस्राभे नयनत्रयभूषिते । रत्नाधारे सुरेशानि लक्ष्मीदेवि नमोऽस्तुते ॥ ४॥ विचित्रवसने देवि भवदुःखविनाशिनि । कुचभारनते देवि ! लक्ष्मीदेवि नमोऽस्तुते ॥ ५॥ साधकाभीष्टदे देवि अन्नदानरतेऽनघे । विष्ण्वानन्दप्रदे मातर्लक्ष्मीदेवि नमोऽस्तु ते ॥ ६॥षट्कोणपद्ममध्यस्थे षडङ्गयुवतीमये ।ब्रह्माण्यादिस्वरूपे च लक्ष्मीदेवि नमोऽस्तु ते।।७॥देवि त्वं चन्द्रवदने सर्वसाम्राज्यदायिनि ।सर्वानन्दकरे देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ ८॥पूजाकाले पठेद्यस्तु स्तोत्रमेतत्समाहितः ।तस्य गेहे स्थिरा लक्ष्मीर्जायते नात्र संशयः ॥ ९॥प्रातःकाले पठेद्यस्तु मन्त्रपूजापुरःसरम् ।तस्य चान्नसमृद्धिः स्याद्वर्द्धमानो दिनेदिने ॥ १०॥यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।प्रकाशात्कार्यहानिः स्यात्तस्माद्यत्नेन गोपयेत्११॥त्रैलोक्यमङ्गलं नाम स्तोत्रमेतत्प्रकीर्तितम् ।ब्रह्मविद्यास्वरूपञ्च महैश्वर्यप्रदायकम् ॥ १२॥🪷🪷🪷🪷🪷
    --------  
    4:13
  • Surya Stotram सूर्य स्तोत्रम्
    #सूर्यस्तोत्रम् ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।पञ्चब्रह्ममयाकाराः येन जाता नमामि तम् ॥ १॥कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ २॥ब्रह्मस्वरूप उदये मध्याह्ने तु सदाशिवः ।अस्तकाले स्वयं विष्णुस्त्रयीमूर्तिर्दिवाकरः ॥ ३॥एकचक्रो रथो यस्य दिव्यः कनकभूषितः ।सोऽयं भवतु नः प्रीतः पद्महस्तो दिवाकरः ॥ ४॥पद्महस्तः परञ्ज्योतिः परेशाय नमो नमः ।अण्डयोने कर्मसाक्षिन्नादित्याय नमो नमः ॥ ५॥कमलासन देवेश कर्मसाक्षिन्नमो नमः ।धर्ममूर्ते दयामूर्ते तत्त्वमूर्ते नमो नमः ॥ ६॥सकलेशाय सूर्याय सर्वज्ञाय नमो नमः ।क्षयापस्मारगुल्मादिव्याधिहन्त्रे नमो नमः ॥ ७॥सर्वज्वरहरं चैव सर्वरोगनिवारणम् ।स्तोत्रमेतच्छिवप्रोक्तं सर्वसिद्धिकरं परम् ॥ ८॥सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् ॥इति सूर्यस्तोत्रं सम्पूर्णम् ।
    --------  
    2:33

Más podcasts de Religión y espiritualidad

Acerca de Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Chanting And Recitation Of Jain & Hindu Mantras And Prayers.
Sitio web del podcast

Escucha Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers, Paramita y muchos más podcasts de todo el mundo con la aplicación de radio.es

Descarga la app gratuita: radio.es

  • Añadir radios y podcasts a favoritos
  • Transmisión por Wi-Fi y Bluetooth
  • Carplay & Android Auto compatible
  • Muchas otras funciones de la app

Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers: Podcasts del grupo

Aplicaciones
Redes sociales
v7.23.9 | © 2007-2025 radio.de GmbH
Generated: 9/18/2025 - 4:38:17 PM